Trayodaśo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

त्रयोदशोऽधिकारः

trayodaśo'dhikāraḥ



pratipattivibhāge ṣaṭ ślokāḥ|



dvedhā nairātmyamājñāya dhīmān pudgaladharmayoḥ|

dvayamithyātvasamyaktvaṃ vivarjyeta trayeṇa hi ||1||



arthajñaḥ sarvadharmāṇāṃ vetti kolasamānatāṃ|

śrutatuṣṭiprahāṇāya dharmajñastena kathyate||2||



pārthagjanena jñānena pratividhya dvayaṃ tathā|

tajjñānapariniṣpattāvanudharmaṃ prapadyate||3||



tato jñānaṃ sa labhate lokottaramanuttaraṃ|

ādibhūmau samaṃ sarvairbodhisattvaistadātmabhiḥ||4||



kṛtvā darśanajñeyānāṃ[heyānāṃ] kleśānāṃ sarvasaṃkṣayam|

jñeyāvaraṇajñānāya[hānāya] bhavanāyāṃ prayujyate||5||



vyavasthānāvikalpena jñānena sahacāriṇā|

anudharmaṃ caratyevaṃ pariśiṣṭāsu bhūmiṣu||6||



sulābho 'tha svadhiṣṭhānaḥ subhūmiḥ susahāyakaḥ|

suyogo guṇavān deśo yatra dhīmān prapadyate||7||



bahuśruto dṛṣṭasatyo vāgmī samanukampakaḥ|

akhinno bodhisattvaśca jñeyaḥ satpurūṣo mahān||8||



svālambanā susaṃ bhārā [susaṃstabdhā] subhāvanaiva [supāyācaiva ?] deśitā|

suniryāṇaprayogā ca ātmasamyakpradhānatā||9||



rateḥ kṣaṇopapatteśca ārogyasyāpi kāraṇaṃ|

samādhervicayasyāpi pūrve hi kṛtapuṇyatā||10||



dharmadhātuvinirmukto yasmāddharmo na vidyate|

tasmādrāgādayasteṣāṃ buddhairniḥsaraṇaṃ matāḥ||11||



dharmadhātuvinirmukto yasmāddharmo na vidyate|

tasmātsaṃkleśanirdeśe sa saṃvid[saṃdhira]dhīmatāṃ mataḥ||12||



yatastāneva rāgādīnyoniśaḥ pratipadyate|

tato vimucyate tebhyastenaiṣāṃ niḥsṛtistataḥ||13||



na khalu jinasutānāṃ bādhakaṃ duḥkhamugraṃ

narakabhavanavāsaiḥ satvahetoḥ kathaṃcit|

śamabhavaguṇadoṣapreritā hīnayāne

vividhaśubhavikalpā bādhakā dhīmatāṃ tu||14||



na khalu narakavāso dhīmatāṃ sarvakālaṃ

vimalavipulabodherantarāyaṃ karoti|

svahitaparamaśītastvanyayāne vikalpaḥ

paramasukhavihāre 'pyantarāyaṃ karoti||15||



dharmābhāvopalabdhiśca niḥsaṃkleśaviśuddhitā|

māyādisadṛśī jñeyā ākāśasadṛśī tathā|| 16||



yathaiva citre vidhivadvicitrite natonnataṃ nāsti ca dṛśyate'tha ca|

abhūtakalpe 'pi tathaiva sarvathā dvayaṃ sadā nāsti ca dṛśyate 'the ca||17||



yathaiva toye luti[ṭi]te prasādite na jāyate sā punaracchatānyataḥ|

malāpakarṣastu sa tatra kevalaḥ svacittaśuddhau vidhireṣa eva hi||18||



mataṃ ca cittaṃ prakṛtiprabhāsvaraṃ sadā tadāgantukadoṣadūṣitaṃ|

na dharmatācittamṛte 'nyacetasaḥ prabhāsvaratvaṃ prakṛtau vidhīyate||19||



bodhisattvasya sattveṣu prema majjagataṃ mahat|

yathaikaputrake tasmātsadā hitakaraṃ matam||20||



satveṣu hitakāritvānnaityāpattiṃ sa rāgajāṃ|

dveṣo virudyate tvasya sarvasatveṣu satpathā[sarvathā]||21||



yathā kapotī svasutātivatsalā svabhāvakāṃstānupaguhya tiṣṭhati|

tathāvidhāyaṃ pratigho virudhyate suteṣu tadvatsakṛpe 'pi dehiṣu||22||



maitrī yataḥ pratighacittamato viruddhaṃ

śāntiryato vyasanacittamato viruddhaṃ|

artho yato nikṛticittamato viruddhaṃ

lhādo yataḥ pratibhayaṃ na[ca] tato viruddhaṃ||23||



yathāturaḥ subhaiṣajye saṃsāre pratipadyate|

āture ca yathā vaidyaḥ satveṣu pratipadyate||24||



aniṣpanne yathā ceṭe svātmani pratipadyate|

vaṇigyathā punaḥ puṇye kāmeṣu pratipadyate||25||



yathaiva rajako vastre karmaṇe pratipadyate|

pitā yathā sute bāle satvāheṭhe prapadyate||26||



agnyarthī vādharāraṇyāṃ sātatye pratipadyate|

vaiśvāsiko vāniṣpanne adhicitte prapadyate||27||



māyākāra iva jñeye prajñayā pratipadyate|

pratipattiryathā yasmin bodhisattvasya sā matā||28||



iti satatamudārayuktavīryo dvayaparipācanaśodhane suyuktaḥ|

paramavimalanirvikalpabuddhyā vrajati sa siddhimanuttamāṃ krameṇa||29||



|| mahāyānasūtrālaṃkāre pratipattyadhikārastrayodaśaḥ||